p`kRit AaOr pyaa-varNa

Aa[- barKa bahar 

Da roKa isanha


Ch ?tuAaoM ka doSa hO Baart. p`%yaok ?tu ka Apnaa Alaga hI saaOMdya- hO¸ ]sakI ApnaI p`akRitk phcaana hO ijasasao p`Baaivat haokr kivayaaoM nao Anaok CMd rcao tao ica~karaoM evaM saMgaItkaraoM kI BaI sadOva p`orNaa s~aot rhI hO. Ch ?tuAaoM ko AMtga-t jaao ?tueM p`kRit maoM spYT pirvat-na laatIM hO tqaa ijanako Aagamana sao janamaanasa AanaMdaitrok ko karNa faga tqaa kjarI–jaOsao gaIt p`karaoM kao Sabd–baw evaM svarbaw krta hO¸ vah hOM – vasaMt tqaa vaYaa- ?tu.

maaGa tqaa paOYa kI kD,ktI zMD ko baad falgauna maasa ko saaqa CayaI maaOsama kI hlakI vaasaMtI gaunagaunaahT )dya kao AanaMidt kr dotI hO. kaoyala kI maQaur kUk¸ puuYpaoM pr JaUmato Ba`mar¸ laala–pIlao TosaU tqaa sarsaaoM ko fUla – AaOr tBaI rcanaa haotI hO Alamast fagaaoM kI tqaa klaakar )dya [sa vaasaMtI vaatavarNa kao ica~aMikt krta hO 'raga vasaMt' tqaa 'raiganaI vaasaMtI' Aqavaa 'vaasaMitkI' ko $p maoM.

QaIro–QaIro yahI manamaaohk ?tu Apnao vaasaMtI $p kao %yaagakr jaba ga`IYma kI Aaor baZ,nao lagatI hO tba sava-~ SauYkta Ca jaatI hO. nadI [%yaaid saBaI jala–s~aot jala–ivahIna haonao lagato hO¸ Pyaasaa jana–jaIvana¸ saUKo vaRxa maoM BaI Cayaa tlaaSato pSau–pxaI¸ jala ko ABaava evaM ga`IYma ko }YNatayau> vaatavarNa ko karNa kumhalaayao poD,–paOQaoÑ  Pyaasa sao tRiYat caatk pxaI AakaSa kI Aaor ]nmauK haokr jaOsao AakaSa sao jala kI yaacanaa krta hO. ga`IYma kI jalaivahIna SauYk ?tu maoM BaI klaakar kI rcanaaQaima-ta jaagaRt rhtI hO. saMgaItkar [sa ]YNa vaatavarNa kao raga dIpk ko svaraoM maoM p`diSa-t krta hO tao ica~kar rMga tqaa tUilaka ko maaQyama sao raga dIpk kao ica~ maoM saakar krta hO.

pirvat-na hI p`kRit ka inayama hO. ga`IYma kI tpna ko pScaat AakaSa maoM Canao lagato hOM – Svaot–Syaama baadlaaoM ko samaUh tqaa saMdoSa doto hOM¸ jana–jana maoM p`aNaaoM ka saMcaar krnao vaalaI baYaa- ?tu ko Aagamana ka. AakaSa maoM CayaI Syaamala GaTaAaoM tqaa zMDI–zMDI bayaar ko saaqa JaUmatI AatI hO jana–jana kao rsaisa> krtI¸ jaIvana daiyanaI vaYaa- kI p`qama fuhar. vaYaa- kI sahBaaiganaI ga`IYma kI ]YNata AakaSa sao jala ibaMduAaoM ko $p maoM puna: QartI pr Avatirt haotI hO ikMtu Apnao navaIna manamaaohk $p maoM. ]YNa vaatavarNa ko karNa iGar Aayao maoGa t%pScaat jaIvanadana krtI vaYaa- ka p`saMga ek ikvadMtI maoM p`aPt haota hO ijasako Anausaar baadSaah Akbar nao drbaar maoM gaayak tanasaona sao ga`IYma ?tu ka 'raga dIpk' saunanao ka AnauraoQa ikyaa. tanasaona ko svaraoM ko saaqa vaatavarNa maoM }YNata vyaaPt haotI gayaI. saBaI drbaarIgaNa tqaa svayaM tanasaona BaI baZ,tI garmaI kao sahna nahIM kr pa rho qao. lagata qaa¸ jaOsao saUya- dova svayaM QartI pr Avatirt haoto jaa rho hOM. tBaI khIM dUr sao raga maoGa ko svaraoM ko saaqa maoGa kao AamaMi~t ikyaa jaanao lagaa. jala vaYaa- ko karNa hI gaayak tanasaona kI jaIvana rxaa hu[-.

?tu pirvat-na ko saaqa p`kRit sadOva ek nayaa hI $p QaarNa krtI hO. caaraoM Aaor CayaI hiryaalaI¸ saUKo vaRxaaoM pr navaIna pllava–eosaa p`tIt haota hO jaOsao Qara nao Apnao jaINa-–SaINa- vas~aoM ka pir%yaaga kr navaIna hirt pirQaana QaarNa ikyaa hao. AakaSa maoM maoGaaoM kI gaD,gaD,ahT ko saaqa Syaamala GanaGaaor GaTaAaoM maoM svaiNa-ma caplaa daimanaI kI iqarkna¸ maRdMga vaadna kI saMgait maoM naR%ya ka AaBaasa dotI hO. maoGa gaja-naa sao ]nmaaidt mayaUr Apnao satrMgaI [Md`QanauYaIya pMKaoM kao fOlaa kr naR%ya ivaBaaor hao rha hO.  SyaamavaNaI- maoGa ko maQya ]D,tI hu[- , , , , bakula pMi>yaaM A%yaMt manaaoharI p`tIt haotI hO. vaYaa- maoM saUya-dova ko dSa-na dula-Ba hOM¸ lagata hO ga`IYma ?tu maoM kizna pirEama ko karNa saUya-dova Syaamala maoGaaoM kI AaoT maoM ivaEaama kr rho hOM.

?tuAaoM ka klaaAaoM pr p`Baava 
[sa rsamayaI ?tu nao klaakar )dya kao A%yaiQak rsa ivaBaaor ikyaa hO. saaih%ya¸ saMgaIt evaM ica~klaa tInaaoM hI klaaAaoM kI BaavavyaMjanaa ek hI hO ikMtu AiBavyai> ko maaQyama iBanna–iBanna hOM. saaih%ya Sabd p`Qaana hO¸ saMgaIt svar p`Qaana hO tqaa ica~klaa roKa evaM rMga p`Qaana. baa*ya $p sao tInaaoM klaaeM AvaSya iBanna p`tIt haotI hOM prMtu AaMtirk $p maoM tInaaoM hI ek dUsaro kI pUrk hOM. vaYaa- ko AanaMdaitrok kao tInaaoM hI ivaQaaAaoM maoM sauMdrta ko saaqa ]jaagar ikyaa hO.

saaih%ya maoM

mahakiva kailadasa kRt '?tu saMharma\' ?tu vaNa-na pr hI AaQaairt hO. iWtIya saga- vaYaa- ?tu ka hO. saga- ko p`qama Slaaok maoM naayak–naaiyaka sao prma sauhavanaI vaYaa- ?tu ko Aagamana ka vaNa-na krto hue kha hO ik ip`yao jala ibaMduAaoM sao pUNa-¸ jalaQar sva$p¸ mast haiqayaaoM ko samaana $p vaalaa¸ ivaVut $pI JaMDo saiht¸ vaja` kI Qvaina kao BaI maMd krnaovaalaa kamaIjana kao Pyaara¸ rajaa ko samaana ivapula krta huAa vaYaa-kala Aa gayaa hO.

'maoGadUtma\' kailadasa kI ivayaaoga EaRMgaar p`Qaana rcanaa hO. Saaipt yaxa ApnaI ivarh vyaqaa ka saMdoSa ApnaI ip`yaa tk phMucaanao ko ilae vaYaa- kala ko maoGa sao hI yaacanaa krta hO. pUva- maoGa maoM yaxa ]jjaiyanaI nagarI maoM isqat mahakala ko maMidr maoM saMQyaa samaya tk $ko rhnao ka Aaga`h maoGa sao krta hO¸ ijasasao vah ApnaI gaja-naa Wara saayaMkalaIna iSava kI AartI maoM pTh Qvaina ka kaya- saMpnna kr mahakala ko p`saad ka saMpUNa- fla p`aPt kr sako.

ek Anya Slaaok maoM kiva nao kMdraAaoM sao p`itQvainat maoGa–gaja-naa kI tulanaa maurja Qvaina sao kI hO. yaxa maoGa sao khta hO ik jahaM baaMsaaoM ko iCd`aoM maoM vaayau Bar jaanao ko karNa sauiYar vaaV ko $p maoM maQaur Sabd hao rha hO¸ iknnairyaaM i~pur ivajaya ko gaIt gaa rhI hOM¸ Aba vahIM yaid maoGa gaja-naa kro tao kMdraAaoM sao p`itQvainat haokr CayaI maoGa gaja-naa maRdMga Qvaina ko samaana p`tIt haogaI AaOr [sa p`kar Bagavaana iSava ko taMDva naR%ya hotu gaIt tqaa vaaV kI saMgait hao jaaegaIM.

']%tr maoGa' maoM yaxa Wara maoGa tqaa AlakapurI kI samaanata ka p`saMga hO. yaxa maoGa sao khta hO ik ijasa p`kar ]samaoM ³maoGa maoM´ ibajalaI kI caMcalata hO ]saI p`kar AlakapurI maoM rmaiNayaaoM kI caoYTaeM ³hava–Baava´ hOM yaid ]samaoM [Md`–QanauYa hO tao AlakapurI maoM ica~maya p`asaad hO¸ yaid maoGa isnagQa gaMBaIr GaaoYa krta hO tao vahaM BaI maRdMga inanaad vyaaPt hOM¸ yaid vah jala sao pUNa- hO vahaM ko fSa- BaI maiNamaya hOM¸ maoGa yaid }Mcaa[- pr hO tao AlakapurI kI A+ailakaeM BaI gaganacaMubaI hOM.

saMgaItklaa BaI vaYaa- ko rsa maaQauya- sao ACUtI nahIM hO. laaok–gaItaoM maoM vaYaa- saMbaMQaI gaIt kjarI ko $p maoM gaayao jaato hOM. saavana–BaadaoM ko Ganao kjararo baadla AakaSa pr Ca gayao hOM laoikna sajanaI ka saajana ABaI tk nahIM Aayaa – 
barKa Aayao ga[- maaorI gau[Myaa
sajanaa naahIM Aae naa

barKa kI bahar Aba baItnao kao hOM prMtu 'risayaa' nao ABaI tk sauiQa nahIM laI. baalaaoM ka gajara maurJaanao lagaa hO¸ rasta doKto–doKto AaMK ka kjara BaI qak calaa hO laoikna ]sa baoddI- nao tao pityaa tk nahIM pza[- hO. ']sako' ibanaa tao saavana kI badiryaa BaI nahIM sauhatI¸ ibajaurI kI camak jaOsao Dsanao lagatI hO –
baIto barKa bahar¸ sauiQa laInhI na hmaar
kOsao baodrdI sao naoha lagaae risayaa
maaoho saavana kI badiryaa na Baae risayaa
iQaro Gaaor GaTvaa JakJaaor purvaa
ktaoM ibajaurI camak Dsa jaae risayaa
maurJaae gajara qak ga[la kjara
tbaaO pityaa tlauk na pzae risayaa

dUsarI Aaor 'gaaorI' saaolahaoM EaRMgaar ko saaqa AanaMidt hao BaIga rhI hO –
Aa[- barKa bahar pD,o baMUdina fuhar
gaaorI BaIjat AMganavaa Aro saaMvairyaa
gaaorI–gaaorI baOyaaM phnao hrI–hrI caUiD,yaaM
Aagao saaonao ko kMganavaa Aro saaMvairyaa
baalaaoM maoM gajarvaa saaoho naOnana baIca sajara
maaqao laalaI ro iTkuilayaa Aro saaMvairyaa

Saas~Iya saMgaIt maoM Ch ?tuAaoM ko saaqa Ch ragaaoM ka saMbaMQa sqaaipt ikyaa gayaa hO. vaYaa- ko AanaMd kao ApnaI svarlahiryaaoM Wara AaOr AiQak p`Baavaao%padk banaanaovaalaa raga 'maoGa' hO ijasaka vaNa-na mallaar yaa maoGa mallaar ko $p maoM BaI p`aPt haota hO. raga maoGa kao jalaQar Aqaa-t jala kao QaarNa krnaovaalaa BaI kha gayaa hO. raga maoGa mallaar ko Aitir> imayaaM mallaar¸ gaaOD, mallaar¸ saUrdasaI mallaar¸ ramadasaI mallaar [%yaaid mallaar ko Anya p`kar BaI hOM. svar rcanaa ko saaqa vaYaa- kalaIna ragaaoM maoM inabaw baMidSaaoM kI Sabd rcanaa BaI ?tu AnaukUla rhtI hO. saUrdasaI malhar kI yah Sabd rcanaa iktnaI saTIk va manaaoharI hO –

sqaa[- – barsana laagaI baMUdiryaa saavana kI 
AMtra –Gana pr Gananana garjat barsat
daimanaI dmako ijayara larjao
tana saunat mana Baavana kI

saMgaIt Saas~aoM maoM raga–raigainayaaoM ko dao $p maanao gayao hOM – svarmaya yaa naadmaya $p tqaa Baavamaya $p¸ ijasao raga kI Aa%maa BaI kha gayaa hO. raga ka Baavamaya $p¸ raga ivaSaoYa sao ]%pnna Baava pr AaQaairt haokr¸ maanavaIya $p maoM kilpt hO. raga–ragainayaaoM ko [nhIM maanavaIya $paoM kao Slaaok baw ikyaa gayaa. raga maoGa kao naadmaya $p ko Wara jahaM saMgaItkaraoM nao saakar ikyaa vahIM SlaaokaoM ko AaQaar pr vaiNa-t Baavamaya dOivak $p ka AMkna ica~karaoM nao ikyaa. saMgaItkar vaYaa- kao svar ko maaQyama sao saakar krta hO tao ica~kar rMga tqaa tUilaka ko maaQyama sao ]sao $paiyat krta hO.

rajapUt ica~klaa maoM ijasa p`kar raga–raigainayaaoM ka AMkna 'ragamaalaa' ica~aoM maoM hOM¸ ]saI p`kar 'baarhmaasaa' ica~ EaRMKlaa maoM Ch ?tuAaoM kI saMudr BaavaaiBavyai> hO. baarhmaasaa ica~aoM maoM BaI savaa-iQak AakiYa-t krto hOM falgauna tqaa saavana–BaadaoM maasa ko ica~. ica~kar jahaM fagauna ka ica~Na 'haolaI' tqaa 'vasaMt' ko $p maoM laala–pIlao jaOsao EaRMgaairk rMgaaoM ko maaQyama sao krta hO¸ vahIM saavana–BaadaoM ka AMkna hro–Baro vaatavarNa¸ hiYa-t jana jaIvana tqaa Ganao Syaamala maoGaaoM ko saaqa vaYaa- ko $p maoM krta hO.  kaMgaD,a SaOlaI ko ica~aoM maoM klaakar nao vaYaa- ko ]nmaaidt vaatavarNa kao $pbaw ikyaa hO.

Pyaasao caatk ko saaqa jana–jana kao jaIvana dana krtI Aa gayaI hO – ?tuAaoM kI ranaI¸ rsaBaInaI–vaYaa- ?tu.